मुद्रासंकेतयितुम् सर्वदेशानि स्वकीय चिन्हानि निश्चितं कृतानि। तथापि भारतस्य मुद्राया संकेतम् नासित। विविधा भाषा स्वलिप्यनुसारेण एव लेखनं करोति स्म।
सूचना-प्रसारण मंत्री अंबिका सोनी अकथयत् यत् युनिकोड आधारेण स्वीकारोउपरांत देशांतरे सर्वजनानाम् एवं संस्थानाम् कृते तस्य उपयोगम् आवश्यक भवति। षड्मासादेव एतद् पूर्णतां गमिष्यति इति सा अकथयत्। देशाभ्यंतरे तस्य उपयोगं कर्तुम् द्विवर्षानि अपि गन्तुम् शक्यते।
नवचिन्हस्य आगमनं अस्मानं कति लाभं ददाति, न जानामि। तदापि जनानाम कृते स्वराष्ट्रस्य एकं मानचिन्हं जनयितुम् एतत् प्रसंग इति तु संतोषदायकम् खलु।
No comments:
Post a Comment