Feb 1, 2018

गान्धीवर्य: अस्माकं आदर्श:

गांधिन: सम्पूर्णं जीवनम् एकम् आंदोलनस्य इव आसीत्। अद्य अस्माकं संस्कृति: च परम्परा: संरक्षणस्य चेतावनी अस्ति। एतासां चेतावनीनां समक्षम् अस्मान् महात्मा गांधिन: जीवनं दर्शनेन शिक्षां गृहीत्वा च आदर्शेषु चलित्वा एव करणीयम्। महात्मागांधिन: पुण्यं तिथौ आयोजिता सर्वधर्मं प्रार्थनासभा एका आयोजिता आसीत्।  सर्वे: महात्मा गांधिन: मूर्तौ सूत्रस्य माला धारयित्वा श्रद्धांजलि: दत्तवन्त: च पुष्पांजलि: अर्पिता कृतवन्त:। गांधिनस्य सत्यम्, अहिंसा च सर्वधर्मं समभावस्य आदर्श: अद्य अपि प्रासंगिक: सन्ति। अद्यतन दिवसे, महात्मा गांधिनम् अस्माकं सत्या श्रद्धांजलि: एषैव भविष्यति यत् वयं सर्वे मानवताया: रक्षया सह राष्ट्रीया एकता च प्राचीना भारतीया संस्कृतिं सुदृढ़ा करणस्य संकल्प: नयेम्। महात्मा गांधिन: आदर्शान् आत्मसातं कुर्यु:। गांधीवर्य: जीवनपर्यन्तं तस्य सत्यस्य आग्रही आसीत् यस्मै स: ईश्वर: मानयति स्म। स: वदति स्म 'पूर्वे अहं जानाति स्म यत् ईश्वर: एव सत्यम् अस्ति, अधुना ज्ञातवान् यत् सत्यम् एव ईश्वर: अस्ति। गांधिन: सत्याग्रहम् अस्यैव ईश्वरस्य आराधना आसीत्। अहिंसाया: एष: अर्चक: जीवने यद् प्रकाशं प्रकाशितवान्, तद् अद्य अपि मनुष्यताया: मार्गम् आलोकितं करोति।

No comments:

Post a Comment