क्रिसमसपर्म् अद्य धार्मिकोत्साहेन हर्षोल्लासेन च सह आमान्यते। समस्त विश्वे ईसाई धर्मावलम्बिनैः जनैः क्राईस्टस्य जन्मनः उपलक्ष्ये क्रिसमसपर्व आमान्यते।
अवसरेऽस्मिन् गृहाणि क्रिसमस-पादपैः, कर्गदेन निर्मितैः नक्षत्रैः पुष्पैश्च सज्जीक्रियन्ते। उपहाराणां आदानं-प्रदानं च भवति। मध्यरात्रौ गिरजागृहेषु प्रार्थनासभा समायोज्यते। तत्र जनाः ईसा-मसीहस्य स्वागते मङ्गलगीतं गायन्ति। राष्ट्रपतिना रामनाथ कोविन्देन, उपराष्ट्रपतिना एम. वैकैया नायडुना च क्रिसमस पर्वणि जनाः अभिनन्दिताः।
क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम्।
Subscribe to:
Post Comments (Atom)
-
एकस्य ग्रामस्य कश्चित् निवासी स्वकीयं परिजनान् कुटीरात् निष्कास्य स्वकीयं सुदृढ़ं गृहस्य उपलब्धि: दत्तवान्। तस्य परिजना: कुटीरे जीवनं यापितव...
-
भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईन...
-
निर्वाचनं नाम लोकतन्त्रस्य उत्सवः। अस्मिन् उत्सवे जनाः उत्साहेण भागं निर्वहन्ति। स्वविवेकं उपयुज्य एव तेभिः मतदानं करणीयं इति वयं चिन्तय...
No comments:
Post a Comment