Dec 25, 2018

क्रिसमसपर्वम्

christmas sanskrit
क्रिसमसपर्म् अद्य धार्मिकोत्साहेन हर्षोल्लासेन च सह आमान्यते। समस्त विश्वे ईसाई धर्मावलम्बिनैः जनैः क्राईस्टस्य जन्मनः उपलक्ष्ये क्रिसमसपर्व आमान्यते। अवसरेऽस्मिन्‌ गृहाणि क्रिसमस-पादपैः, कर्गदेन निर्मितैः नक्षत्रैः पुष्पैश्च सज्जीक्रियन्ते। उपहाराणां आदानं-प्रदानं च भवति। मध्यरात्रौ गिरजागृहेषु प्रार्थनासभा समायोज्यते। तत्र जनाः ईसा-मसीहस्य स्वागते मङ्गलगीतं गायन्ति। राष्ट्रपतिना रामनाथ कोविन्देन, उपराष्ट्रपतिना एम. वैकैया नायडुना च क्रिसमस पर्वणि जनाः अभिनन्दिताः। क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम्।

No comments:

Post a Comment