Jan 17, 2019

भारतीयसंस्कृते: मूलम्


समाजे परस्परसद्भावना, साम्प्रदायिकी शान्ति: च बन्धुत्वम् एव अस्माके भारतीयसंस्कृते: मूलम् अस्ति। विश्वे भारतम् एव केवलम् एतादृशः देशः अस्ति यत्र एतावत् विशालं वैविध्यं दृश्यन्ते। प्रत्येकस्य राज्यस्य स्वस्य परम्परा:, भाषा: तीज उत्सवा: सन्ति। तथापि ते सर्वेः एकत्त्वं प्रकटयन्ति एव। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता। भारतदेशे समाजे भिन्नता: भवितुं नाम, तथापि अखिलः देशः त्रिवर्णध्वजस्य अध: एकत्त्वभावने स्थितः अस्ति। विश्वं भारतस्य केवला आर्थिकी शक्ते: नैव प्रत्युत् अत्रत्य अनेकतायाम् एकता, बन्धुत्वं च शान्ति: सदृशं मूल्यानां प्रशंसक: अस्ति। एते अस्मिन् प्राचीनदेशे एकतायाः नानारूपाविष्कारं दृश्यते। एतदेव अस्ति विश्वे भारतस्य परिचयम्। एषा विविधता एव भारतीयसंस्कृतिं सुदृढ़ा करोति एवमपि कथितुम् शक्यते। नैकाः शक्तयः वर्तन्ति ये अस्माकम् एतद् परिचये प्रहारं कर्तुं प्रयासं कुर्वन्ति परं च अस्माकं स्वभावम् एतादृशम् अस्ति यत् अस्माकं विचारधारायां कदापि दुर्विचारं नैव आगच्छति। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता अस्ति।

No comments:

Post a Comment