May 4, 2017

पाठकाः समाचारपत्रानि च

 समाचारपत्रस्य महत्त्वम् तु सर्वाः जानन्ति एव। आधुनिकविज्ञानस्य उपहारं वर्तते इदम्। समाचारपत्रस्य व्यवस्थितं प्रकाशनं भूत्वा नैकाः शतवर्षाः अभवन्त। तदनु सर्वेषु देशेषु तस्य प्रचारोऽभवत्। अधुना तु समाचारप्राप्त्यर्थं समाचारपत्रं एकमेव साधनं नास्ति।  
अद्य पाठकानाम् मनोनुकूलम् अनेके स्तम्भा: सीमिता: अभवन्। नवीना: संचारं साधनानाम् उपयोगस्य पश्चात् अपि पत्रं पत्रिकाणां स्तम्भा: च तेभ्य: लिखमानानां महत्वं भविष्यति। अतएव पाठकस्य भूमिका अपि अल्पा नैव भविष्यति। 
यत् अद्य पत्रकारिताया: स्थिति: एतादृशी अस्ति यत् 'प्राणा: निसृता:, परञ्च श्वासं शेषम् सम्प्रति अस्ति'' कथितुम् आशय: पत्रकारिताया: प्राणं तत्वम् अल्पम् अवश्यम् अभवत् परञ्च सम्प्रति स्थितम् अस्ति। समयेन सह परिवर्तनं भूतानि। पाठक: समाचारं पत्रस्य मूलम् अस्ति। 
समाचारपत्रेषु पाठकस्य महत्वपूर्णं स्थानम् अस्ति। समाचारपत्रे पाठकानां विचारेभ्य: अधिकं स्थानं सुरक्षितं स्थापितवान्। 

No comments:

Post a Comment