May 9, 2018

परिपूरितं स्वप्नम्

एकस्य ग्रामस्य कश्चित् निवासी स्वकीयं परिजनान् कुटीरात् निष्कास्य स्वकीयं सुदृढ़ं गृहस्य उपलब्धि: दत्तवान्। तस्य परिजना: कुटीरे जीवनं यापितवन्त:। सर्वकारस्य योजना तस्य परिवाराय सुदृढ़ं गृहं निर्माणे प्रचुरा सहायतां कृतवान्।
ग्रामस्य अधिकारिन् एकदा तं एकस्मिन् दिवसे विज्ञापितवान् यत् तस्मै सम्प्रति कुटीरे वास: नैव करणीय:। सर्वकारेन तस्य नामं योजनायां युक्तमासित्, तदा तं विश्वासम् एव नैव अभवत्। 
तस्य कृते अपि नि:शुल्के सुदृढ़ं गृहं मिलितुं शक्नोति, कुटीरस्य समस्याभि: मुक्ति: मिलितुं शक्नोति, एवं तेन कदापि चिन्तितम् नासीत्। 
यदा तस्मै सुदृढ़ं गृहस्य स्वीकृते: कर्गदम् अमिलत्, तर्हि प्रसन्नतया रोमांचित: अभवत् , तस्य नेत्रयो: अश्रूणि निर्गतानि।
सः स्वयमेव परिश्रमं कृत्वा स्वरुचे: गृहं केवलं षड् मासेसु निर्मीय सज्जं कृतवान्। अधुना स्वकीयं परिवारेण सह प्रसन्नतया जीवनं यापनं करोति।

No comments:

Post a Comment